संस्कृत प्रश्नपत्रम्
star
star
star
star
star
Last updated over 1 year ago
10 questions
- प्रश्नपत्रं ध्यानपूर्वक पढ़ें। (Read the question paper carefully.)
- प्रत्येक प्रश्न को समयबद्धतापूर्वक हल करें। (Attempt each question within the allocated time.)
- विशेष ध्यान देकर उत्तर लिखें और सही वर्तनी, वाक्यरचना और व्याकरण का पालन करें। (Write answers with special attention to correct spelling, sentence structure, and grammar.)
- प्रश्नपत्र समाप्त होने पर, अपने उत्तरों की पुनः समीक्षा करें। (Review your answers once you have completed the question paper.)
1
सिंहस्य नाम किम् ?
सिंहस्य नाम किम् ?

1
गुहाया: स्वामी क: आसीत् ?
गुहाया: स्वामी क: आसीत् ?
अनागतं यः कुरुते स शोभते
स शोच्यते यो न करोत्यनागतम्।
वनेऽत्र संस्थस्य समागता जरा
बिलस्य वाणी न कदापि मे श्रुता।
3
6
मञ्जूषात: अव्ययपदं चित्वा वाक्यानि पूरयत-
सदा बहि: दूरं तावत् तर्हि तदा
(क) यदा दशवादनं भवति _______ छात्रा: विद्यालयं गच्छ न्ति।
(ख) सूर्य: पूर्वदिशायां _______ उदेति।
(ग) शृगाल: गुहाया: _______ आसीत्।
(घ) स च यावत् पश्यति, _______ सिंहपदपद्धति: गुहायां प्रविष्टा दृश्यते।
(ङ) शृगालोऽपि तत: _______ पलायमान: अपठत्।
(च) यदि सफलताम् इच्छसि _______ आलस्यं त्यज।
4
निम्नलिखितस्य मेलनं कुर्वन्तु|
निम्नलिखितस्य मेलनं कुर्वन्तु|
| Draggable item | arrow_right_alt | Corresponding Item |
|---|---|---|
खरनखर: कुत्र प्रतिवसति स्म | arrow_right_alt | वने |
शृगाल: कुत्र पलायित: | arrow_right_alt | गुहाया: दूरं |
हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते | arrow_right_alt | भयसन्त्रस्तमनसाम् |
गुहा केन प्रतिध्वनिता | arrow_right_alt | सिंहस्य गर्जनेन |
1
'यदाह' इति पदस्य सन्धिविच्छेदं "यदा + अहं"अस्ति ?
'यदाह' इति पदस्य सन्धिविच्छेदं "यदा + अहं"अस्ति ?
2
शृगाल: किम् अचिन्तयत्?
शृगाल: किम् अचिन्तयत्?
5
घटनाक्रमानुसारं वाक्यानि लिखत-
घटनाक्रमानुसारं वाक्यानि लिखत-
- दूरं पलायमान: शृगाल: श्लोकमपठत्।
- गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।
- परिभ्रमन् सिंह: क्षुधार्तो जात:।
- दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।
- सिंह: एकां महतीं गुहाम् अपश्यत्।
- सिंह: शृगालस्य आह्वानमकरोत्।
- गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्।
1
कस्मिश्चि शब्दस्य क: अर्थ: ?
कस्मिश्चि शब्दस्य क: अर्थ: ?
1
'एतस्यां' इत्यस्य पदस्य मूलशब्दं किं?
'एतस्यां' इत्यस्य पदस्य मूलशब्दं किं?